M0015: Avalokiteshvara Dharani
☆☆☆☆☆ Chant, for Mercy
[[Title_alias]]
大悲咒 (长咒), 大悲心陀罗尼, 千手千眼无碍大悲心陀罗尼,
Nilakantha Dharani, Mahakarunika Dharani, Avalokiteshvara Dharani,
Lokeshvara Avalokita Lokanatha Mahakarunika Dharani
[[Keywords]]
大悲咒, 大悲心陀罗尼, Nilakantha, Narakindhi, Mahakarunika, Avalokiteshvara, 观世音, 观自在, 千手千眼观音, Karuna, Mercy
[[Content_list]]
•  “大悲咒” 梵语文本内容
•  “大悲咒” 语句词汇详解
•  “大悲咒” 的主要版本对比
•  “大悲咒” 参考音频 (梵语, 汉语)

[[Mantra_iast]]
* 注:本《大悲咒》的梵文内容参照了以下几个版本:
  1. “穆克纪版” “84句版”:印度国际大学教授穆克纪 (Prof. Dr. Biswadeb Mukherjee) 的语音版,即现在流行的 “84句版”(所谓 “84句”,指的是古汉语音译后的句数,而不是梵文原文的句数);
  2. “房山版”:台湾果滨居士收藏的房山石刻版,这个是唐朝不空大师(唐密的代表人物)注解过的,与现在的“84句版”有很大不同,还保留了《大悲咒》比较早期的风貌,一共 96句;
  3. “铃木版”:日本著名禅师铃木大拙英译的《大悲心陀罗尼经》,其中的《大悲咒》内容介于上述二者之间;
  4. “藏语版”:根据藏语版本英译的《大悲心陀罗尼经》,其中的《大悲咒》内容接近“房山版”,甚至比后者还要多出很多句。
    本咒语的梵文是以“穆克纪版”为基础,并参照了其他 3个版本进行了修订。因为“穆克纪版”只有视频读音,而网上能找到的梵文拼写(包括那个视频中打出的梵文字幕)都有很多问题或错误,要么没有对应的梵语词,要么断词、断句存在问题,等等。上述的 4个版本,除了“铃木版”,都附在了附录里(“藏语版”在下一篇关于“短咒语”的附录里),供参考之用。】
•  Nīlakaṇṭha Dhāraṇī / Narakindhī Dhāraṇī
  【 1
namo ratna-trayāya |
namaḥ āryāvalokiteśvaraya |
bodhisattvāya mahāsattvāya mahākāruṇikāya |
oṃ sarva raviye sudhana-dāsya |
namas-kṛtvā-imaṃ āryāvalokiteśvara raṃ-dhava |
namo narakindhī hrīḥ mahā-vadha svāmin/svāme |
sarvārthado śubhaṃ |
ājeyaṃ sarva sattva | (+bhūtāṃ/bhūtānāṃ)
namaḥ vaśāta namo vaga mānikato/mānitato ||1|| (?+vāgama vitato)
  【 2
tadyathā: oṃ avaloke lokātikrānte |
e-hrīḥ mahā bodhisattva |
sarva sarva mālā mālā mahimā hṛdayaṃ |
kuru kuru karmaṃ |
dhuru dhuru vijayate mahā vijayate | (+viyante)
dhara dhara dhiriṇiśvara |
cala cala mama vimala mūrte/muktere |
ehi ehi |
sīna sīna arṣaṃ pracali | (+cintā)
viṣva viṣvaṃ praśaya |
huru huru mālā huru huru hrīḥ |
sara-sara siri-siri suru-suru |
bodhiya bodhiya bodhaya bodhaya ||2||
  【 3
maitreya narakindhī |
darśiṇina paññāyamāna svāhā | (+darśana)
siddhāya svāhā |
mahā siddhāya svāhā |
siddha yogeśvaraya svāhā |
narakindhī svāhā |
maranārā svāhā |
śira siṃha-mukhāya svāhā |
sarva mahā āsiddhāya svāhā |
cakra āsiddhāya svāhā |
padma-hastāya svāhā |
narakindhī vāgarāya svāhā |
mavari-saṅkhāraya svāhā ||3||
  【 4
namaḥ ratna-trayāya |
namaḥ āryāvalokiteśvaraya svāhā |
oṃ siddhyantu mantra-padāya svāhā ||4||
[[Mantra_txt]]
•  Nilakantha Dharani / Narakindhi Dharani
  【 1
Namo Ratna-trayaya |
Namah Arya Avalokiteshvaraya |
Bodhisattvaya Maha-sattvaya Maha-karunikaya |
Om Sarva Raviye Sudhana-dasya |
Namas-kritva-imam Arya Avalokiteshvara Ram-dhava |
Namo Narakindhi Hrih, Maha-vadha Swamin/Swame |
Sarva-arthado Shubham |
Ajeyam Sarva Sattva | (+Bhutam/Bhutanam)
Namah Vashata, Namo Vaga Manikato/Manitato ||1|| (+Vagama Vitato)
  【 2
Tadyatha: Om Avaloke Loka-atikrante |
E-hrih, Maha Bodhisattva |
Sarva Sarva Maalaa Maalaa, Mahima Hridayam |
Kuru Kuru Karmam |
Dhuru Dhuru Vijayate, Maha Vijayate | (+Viyante)
Dhara Dhara Dhirinishvara |
Chala Chala Mama Vimala Murte/Muktere |
Ehi Ehi |
Sina Sina Arsham Prachali | (+Chinta)
Vishva Vishvam Prashaya |
Huru Huru Maalaa, Huru Huru Hrihi |
Sara-Sara Siri-Siri Suru-Suru |
Bodhiya Bodhiya, Bodhaya Bodhaya ||2||
  【 3
Maitreya Narakindhi |
Darshinina Paññayamana Swaha | (+Darshana)
Siddhaya Swaha |
Maha Siddhaya Swaha |
Siddha Yogeshvaraya Swaha |
Narakindhi Swaha |
Maranara Swaha |
Shira Simha-mukhaya Swaha |
Sarva Maha Aasiddhaya Swaha |
Chakra Aasiddhaya Swaha |
Padma-hastaya Swaha |
Narakindhi Vagaraya Swaha |
Mavari-sangkharaya Swaha ||3||
  【 4
Namah Ratna-trayaya |
Namah Arya Avalokiteshvaraya Swaha |
Om Siddhyantu Mantra-padaya Swaha ||4||
[[Meaning_cn]]
  【 1
皈依礼敬三宝呀!
向圣观自在顶礼致敬啊!
向菩萨、摩诃萨、具大悲心者顶礼致敬啊!
Om,一切光明啊,都属于苏达那的主人!
我今特别要向圣观自在——“具智慧之火”这一特质,顶礼致敬!
皈依礼敬慈悲的那拉金地,伟大的胜利者,我的大圣人!
让一切有价值的事物都闪闪发光吧!
让一切存在,无有能胜我者!
皈依顶礼圣观自在,请给我带来幸福快乐,让我接近崇高的思想吧!
  【 2
即说咒曰:Om,
超越世间者(圣观自在)啊,向下看看我吧!
哦,慈悲的大菩萨啊!
一切莲华,一切荣光都属于这个心咒陀罗尼——大悲咒。
做,再做,不断地在心中做这事业(忆念大悲咒)。
抓紧我、握住我啊,战无不胜者,伟大的胜利者!
坚持住,坚持住,支撑住我,最胜的自在!
动摇、动起来,哦,我的完美无暇的形态(离垢身、或解脱)啊!
快来!快来吧!
让腐败、堕落、厄运、罪恶,都统统远离我吧!
让我心中所有的精神污染(毒),都彻底消除吧!
快来,快来吧,智慧之光!快来,快来吧,慈悲之声!
莲花啊、莲花!光辉啊、吉祥的光辉!嘶嘶、嘶嘶——(我快要看到了!)
觉悟者,哦,觉悟者啊!请帮助我觉悟、指引我觉悟吧!
  【 3
慈悲的那拉金地啊!
(为我显现吧!)哦,看到了,我清晰地看到了你!福智圆满!
你是成就者啊!福智圆满!
你是大成就者啊!福智圆满!
你是瑜伽成就者之王(成就瑜伽自在者)啊!福智圆满!
那拉金地啊!福智圆满!
你是永生不朽啊!福智圆满!
你是具大狮头狮面(的吉祥成就)者啊!福智圆满!
你是一切事业皆获得大成就者啊!吉祥福智圆满!
你是转法轮事业(传播佛法)获得大成就者啊!吉祥福智圆满!
你是手持莲花(具大智大悲)者啊!吉祥福智圆满!
那拉金地,你是大勇者、大圣人啊!吉祥福智圆满!
你是超脱了一切积习和业力(行蕴)束缚的大自在者啊!吉祥福智圆满!
  【 4
皈依礼敬三宝呀!
向圣观自在顶礼致敬啊!吉祥福智圆满!
Om,愿此真言偈颂(大悲咒)让我获得最终的觉悟和成就!吉祥福智圆满!
[[Meaning_en]]
•  Nilakantha Dharani
Adoration to the Triple Gem.
Adoration to the Almighty One.
Adoration to the noble Avalokiteshvara, bodhisattva, the Great Compassionate One.
I continually adore the One who Dispels all Fears,
O noble Avalokiteshvara, to You adoration, O Nilakantha.
I shall clearly sing the ‘heart’ dharani for the sake of all beings, for it is pure
and serves all purposes for all beings, as it purifies the path of soul existence.
Therefore, Lord of Radiance, World-Transcending One.
Come, come, great bodhisattva, descend, descend.
Bear in mind my heart-dharani.
Do, do the work in our souls.
Hold fast, oh Victor, oh Great Victorious One.
Hold on, hold on, oh Lord of the Dharani.
Move, move oh my immaculate image, come, come.
Destroy every poison.
Quick, bear in mind, quick, quick, descend, descend.
Enlightened being, O enlightened being, enlighten me, enlighten me.
Oh merciful !
My Lord, appear unto me.
To You who sees our all, Namo.
To the Great Lord, Namo.
To the Great Lord in Yoga, Namo.
To my Lord, Namo.
To the Varaha*, Namo.
Adoration to the Triple Gem.
Adoration to the noble Avalokiteshvara bodhisattva, Namo.
    <<< 回到顶部 <<<

  
[[Glossary]]
   【 ** 注:在咒文中,很多称号或名号后面加了后缀 “-ya”(一般用于最高等级的神,低等级的神往往加 “-ye”),这在梵语语法中被称为“与格”,意思是 “to,向”,比如 “namo ......-ya” ,就是 “向......顶礼”之意;同时还有表达尊敬的含义,可以翻译成“呀、啊!”,等等。另外,还有些词的最后一个元音字母会变成 “e”,这在梵语语法中被称为“呼格”,意思类似于 “哦,......啊!”。以上这两种情况在梵语咒语中很常见,这里统一说明一下。
    另外,咒文中有多处使用了“巴利语” (Pali) 词汇,巴利语作为佛陀的母语,在印度的佛教经文和咒语中也经常使用,通常是与梵语混合使用。尽管巴利语与梵语非常接近,但还是有一些差别的,所以,咒文中有些词是梵语辞典中查不到的。
    “Avalokiteśvara”,“观世音”或“观自在”菩萨的名字。注意,前面有一个短音 “a”,其构成如下:
* avalokiteśvara = avalokita + īśvara = ava + lokita + īśvara
  = “down” + “seen, beheld” + “lord, master” = 向下观、看见(世界)之主,
  — 在佛教中,“īśvara/ishvara”(lord,主,大神)往往被翻译成了“自在”。
* āryāvalokiteśvara = ārya + avalokiteśvara = Arya Avalokiteshvara,“圣观自在”。
  — 这里两个单词合成了一个词,两个短音 “a” 合成了一个长音 “ā”,这种情况在梵语中也很常见,因此,在简化的时候把它们重新拆分成两个词。】

(** 下面逐句解释咒语,我尽量直译,少用术语:)
  【 1
————————
1)  namo ratna-trayāya
  — Namo Ratna-trayaya
  —— 皈依礼敬三宝呀!

* “namo”:发音“拿某”;“ratna”:宝;“traya”:三。
————————
2)  namaḥ āryāvalokiteśvaraya
  — Namah Arya Avalokiteshvaraya
  —— 向圣观自在顶礼致敬啊!

* “namaḥ”:发音“拿玛”。
————————
3)  bodhisattvāya mahāsattvāya mahākāruṇikāya
  — Bodhisattvaya Maha-sattvaya Maha-karunikaya
  ——(向)菩萨、摩诃萨、具大悲心者(顶礼致敬啊!)

* “bodhisattva”:菩萨;“mahāsattva”:摩诃萨;
* mahākāruṇika = mahā + kāruṇika = “伟大”+“具慈悲心的”,具大悲心者。
————————
4)  oṃ sarva raviye sudhana-dāsya
  — Om Sarva Raviye Sudhana-dasya
  —— Om,一切光明啊,都属于苏达那的主人!

* “ravi”:太阳(神),译为“光明”;“dāsya”:仆人、侍从;
* “Sudhana”:善财(童子)苏达那,观音菩萨的侍从。
————————
5)  namas-kṛtvā-imaṃ āryāvalokiteśvara raṃ-dhava
  — Namas-kritva-imam Arya Avalokiteshvara Ram-dhava
  —— 我今特别要向圣观自在——“具智慧之火”这一特质,顶礼致敬!

* “kṛtvā”:特别考虑、关注某事;“-imaṃ”:某一品质、特征;
* “raṃ”:火神 “Agni” 的种子字,代表“火”;在佛教中,“火”又象征“智慧”,能坏一切无明和烦恼,因此译成“智慧之火”。
* “dhava”:master, owner,“主人、拥有者”。
————————
6)  namo narakindhī hrīḥ mahā-vadha svāmin/svāme
  — Namo Narakindhi Hrih Maha-vadha Swamin/Swame
  —— 皈依礼敬慈悲的那拉金地,伟大的胜利者,我的大圣人!

* “narakindhī”:那拉金地,咒语中对“圣观自在”的一个称呼,字面意思是“人马”,即“半人半马的神”,可能是借用了印度大神“毗湿奴” (Vishnu) 的一个化身——马头神 (Hayagriva);后来佛教密教里还真出现了一个“马头明王”(又叫“马头观音”),梵文名字就是 “Hayagriva”。令人感到奇怪的是,在《大悲咒》早期的“房山版”中,这一称呼用的是 “nīlakaṇṭha”,意思是“青颈”(其实,这是印度另一个大神“湿婆”的别名之一);而在“铃木版”中,标题虽然是 “Nīlakaṇṭha Dhāraṇī”,但咒文中的称呼全变成 “narakindhī”,说明“铃木版”是一个中间版本。而称呼从 “nīlakaṇṭha” 变成了 “narakindhī”,是否预示了即将推出“马头明王/观音”呢?
* “hrīḥ”:观自在菩萨所在的“莲花部”的种子字,意为“舍”,代表“佛的慈悲”;注意这个词的发音,“ḥ”就是“元音送气化发音”,意味着元音 “ī”要拉长发音,同时还要送气。
* “mahā-vadha”:伟大的胜利者;“vadha”:征服者、胜利者;
* “svāmin/svāmī”:对地位崇高者的尊称,可译为“我主”;听穆克纪的读音,似乎是 “svāmin”,但换成 “svāme” 也可以,它是 “svāmī” 的呼格形式,意思相同,发音也很接近。
** 特别说明:这句话,其他资料给出的拼写 “mahāvata sāme”,或者视频中的字幕 “mahā-vadhasame”,都是错的。
————————
7)  sarvārthado śubhaṃ
  — Sarva-arthado Shubham
  —— 让一切有价值的事物都闪闪发光吧(术语:令一切利益皆清净)!

* “arthado”:即 “arthada”,意为:“有好处、有价值、有利益、有用的、带来财富的、令事业繁荣的、满意的、喜欢的......事物”;最后一个字母 “a”变成 “o”,是为了咒语念诵方便或好听,这种情况很常见。这个词与前面的 “sarva”(一切)合并,又出现了两个短音 “a”合成长音 “ā”的情况。
* “śubha”:shining, bright, auspicious, happy, virtuous,“发光的、明亮的、吉祥的、幸福的、杰出的、善良的......”,后面加 “ṃ”变成名词;在佛教里,就用一个词“清净”,都打发了,现在你知道“清净”是什么意思了吗?
————————
8)  ājeyaṃ sarva sattva
  — Ajeyam Sarva Sattva
  —— 让一切存在,无有能胜我者!

* “ājeyaṃ”:无人能胜,不败;“sarva”:一切;
* “sattva”:有情、存在;在“房山版”中,用的是 “bhūtānāṃ”,是鬼魂、精灵之类的存在;在“铃木版”中,用的是 “bhūtāṃ”,指的是一切存在,包括有情、无情、精神的和非精神的。
————————
9)  namaḥ vaśāta namo vaga mānikato/mānitato
  — Namah Vashata Namo Vaga Manikato/Manitato
  —— 皈依顶礼(圣观自在),请给我带来幸福快乐,让我接近崇高的思想吧!

* “vaśāta”:带来幸福、快乐、美丽、繁荣的;前缀 “vah”:bear, convey,带来。
* vaga = avaga:go down, descend; come to, go near; reach, obtain,“下来、下凡、下降,走进(人间),抵达、获得”。
* mānikata = mānita:revered, honoured, thought highly,“崇高的、值得尊敬的,具有高尚思想者”;“mānikata” 是巴利语 (Pali),“mānita” 在梵语和巴利语中都有。在咒文中,“mānikata” 最后一个字母 “a”变成了 “o”。或者,你也可以用 “mānita”,意思相同,发音也很接近,但后面加了一个 “to”,但梵语里似乎没有这样的用法。
————
** 特别说明:这句话最后两个词也可能是 “vāgama vitato”,意思是:“让我变得广大无量吧”;从含义上也说得通,但从穆克纪的读音来看,“vaga” 跟后面的 “ma”是分开的,“ma”与后面的 “vitato” 连在了一起,如果是 “vaga mavitato” 的话,意思就不对了;仔细听,这里更接近 “mani” 这个音,所以还是更有可能是 “vaga mānikato”
* vāgama = āgama:Coming, arrival, approach, Acquisition,“抵达、获得”;“āgama” 还有个重要含义就是:“知识、经文、经典”,指的是各派宗教最基础的教义和教规,如佛教里的“阿含经” (āgama);印度其他宗教的各个教派,都有自己的 “āgama”。
* “vitata”:Spread out, extended, Elongated, broad, accomplished, effected,意思为:“扩展、广阔、无量、完美”;根据穆克纪的读音,后面的 “a”变成了 “o”。

  【 2
————————
10)  tadyathā: oṃ avaloke lokātikrānte
  — Tadyatha: Om Avaloke Loka-atikrante
  —— 即说咒曰:Om,超越世间者(圣观自在)啊,向下看看(我)吧!

* “avaloke”:“avaloka” 的呼格,“ava”:向下,“lok”:看;
* lokātikrānti = loka + atikrānti = “world” + “transgression”,超越世界;这里又出现了两个 “a”合成 “ā”的情况,且咒语中词尾变成了 “e”,也是呼格。
————————
11)  e-hrīḥ mahā bodhisattva
  — E-hrih, Maha Bodhisattva
  —— 哦,慈悲的大菩萨啊!
————————
12)  sarva sarva mālā mālā mahimā hṛdayaṃ
  — Sarva Sarva Maalaa Maalaa, Mahima Hridayam
  —— 一切莲华,一切荣光都属于我心,我的这个忆念真言陀罗尼(大悲咒)之心。(1)
  —— 一切莲华,一切荣光都属于这个心咒陀罗尼——大悲咒。(2)

* “mālā”:garland, chaplet, necklace,“花环、花冠、项链”等饰物,泛指“莲华,智慧之光”。因为 “mala” 这个词有“肮脏、污秽、瑕疵”等含义,所以 “mālā” 的简化采用了标准形式:“Maalaa”。
* “mahimā”:power of greatness,glories,“伟大力量、荣光”;
* “hṛdayaṃ”:两层含义,一是指“心”,也即我们用来思考和感知的器官,对应上面的第(1)种翻译;二是指“真实的、神圣的知识”,这里指的是“心咒、真言、陀罗尼”,即“大悲咒”,对应上面的第(2)种翻译。本人更倾向于第(2)种。
** 特别说明:这句话的结尾,视频中的字幕 “mahe māhredayaṃ”,错得离谱了。
————————
13)  kuru kuru karmaṃ
  — Kuru Kuru Karmam
  —— 做,再做,不断地在心中做这事业(忆念大悲咒)。

* “kuru”:do,做;“karma”:事业,业力。
————————
14)  dhuru dhuru vijayate mahā vijayate
  — Dhuru Dhuru Vijayate, Maha Vijayate
  —— 抓紧我、握住我啊,战无不胜者,伟大的胜利者!

* “dhuru”:手持,持住,抓紧、握住;
* “vijayati”:conquers, triumphs over,战胜、胜利者;咒语中用的还是呼格。在“房山版”中,用词是 “viyanti”,指的是“空中遨游者”,似乎意思更贴切一点。
————————
15)  dhara dhara dhiriṇiśvara
  — Dhara Dhara Dhirinishvara
  —— 坚持住,坚持住,支撑住我,最胜的自在!

* “dhara”:地母,大地支撑者,引申为“支撑、支持,手持,坚持”;
* dhiriṇiśvara = dharaṇī + īśvara,大地之主;大地的支撑最稳固,故称为 “帝王自在、最胜自在”。
————————
16)  cala cala mama vimala mūrte/muktere
  — Chala Chala Mama Vimala Murte/Muktere
  —— 动摇、动起来,哦,我的完美无暇的形态(离垢身,或解脱)啊!

* “cala”:move,移动、动摇;“mama”:mine,我的;
* “vimala”:clean, spotless, pure, unstained,“无暇的、纯净的、离垢的”;
* “mūrti”:形态、形式、形像。“mūrte” 是 “mūrti” 的呼格。
————
** 特别说明:最后一个词,很多资料给出的都是 “muktele”。但很奇怪,其一是根本查不到这个词,可能是 “muktere” 的误拼吧;其二,“muktera”(of the liberation,解放的、解脱的)是形容词,前面的 “vimala” 也是形容词,再前面是 “Mama”(我的),如果含义是“我的解脱”,这里应该用名词 “mukti”(呼格 “mukte”)才对,为什么后面有多出了一个 “le”呢?在弄明白之前,我还是参照“房山版”,采用 “mūrte” 这个词吧,尽管与穆克纪的读音有点差异。
————————
17)  ehi ehi
  — Ehi Ehi
  —— 快来!快来吧!
————————
18)  sīna sīna arṣaṃ pracali
  — Sina Sina Arsham Prachali
  —— 让腐败、堕落,厄运、罪恶,都统统远离我吧!

* “sīna”:巴利语,梵语等效词是 “śīrṇa”,意思是:“褪色、枯萎、萎缩、腐烂、腐烂、堕落、脱落”,等等。有的版本这里也作 “cintā”,意思为:“思虑、焦虑”。
* “arṣaṃ”:带来厄运之事物,罪恶;
* “pracali”:shaken, moved, going away, depart,动摇、离开、去除。网上给出的词 “praṣali”,意思是“慈祥、可爱的”,完全是驴头不对马嘴嘛!
————————
19)  viṣva viṣvaṃ praśaya
  — Vishva Vishvam Prashaya
  —— 让(我心中)所有的精神污染(毒),都彻底消除吧!

* “viṣva viṣvaṃ”:第一个 “viṣva” 是“所有、一切”之意;第二个 “viṣva” 是“有害、损害的”之意,加 “ṃ”变成名词,指代“精神污染”,也即佛教里所说的“三毒”或“五毒”(贪、嗔、痴、慢、疑);在“房山版”中,明确列出了“三毒”:“rāga” — 贪、“dveṣa” — 嗔、“moha” — 痴、妄想,这里就一句话概括了。
* “praśa”:become calm or tranquil, soothe, appease, pacify; remove, extinguish, put down; cure, heal; stop, cease, terminate; “安抚、使平静,治愈,放下、熄灭,移除、停止、终结”。
————————
20)  huru huru mālā huru huru hrīḥ
  — Huru Huru Maalaa, Huru Huru Hrihi
  —— 快来,快来吧,智慧之光!快来,快来吧,慈悲之声!

* “huru”:象声词,“迅疾”之意;
* “mālā”:花环、花冠等观音的饰物,泛指“莲华”,代表“智慧”;
* “hrīḥ”:观自在家族“莲花部”的种子字,意为“舍”,代表“慈悲”。
** 特别说明:有些资料把 “mālā” 写成了 “mārā”,又错了;而 “māra” 是“恶魔、杀人,死人”,“mara” 是“死亡、濒临死亡”,都不是什么好词。
————————
21)  sara-sara siri-siri suru-suru
  — Sara-Sara Siri-Siri Suru-Suru
  —— 莲花啊、莲花!光辉啊、吉祥的光辉!嘶嘶、嘶嘶——(我快要看到了!)

* “sara”:一种水生植物,这里指“莲花”;
* “siri”:luck; glory; wealth; splendour; “吉祥、光辉”;
* “suru”:a hissing sound,一种“嘶嘶”声。
** 特别说明:这里连用三组象声词,实际上是在心中观想“圣观自在”的饰物和形象。
————————
22)  bodhiya bodhiya bodhaya bodhaya
  — Bodhiya Bodhiya, Bodhaya Bodhaya
  —— 觉悟者,哦,觉悟者啊!请帮助我觉悟、指引我觉悟吧!

* “bodhi”:菩提,既可以表示“觉悟”之状态 (enlightenment),也可以表示“觉悟者” (enlightened one);这里指的就是“觉悟者”——圣观自在。
* “bodha”:waking up, becoming awake; wakening, rousing; Instruction, advice; “指导、指引,使觉悟、觉醒”。

  【 3
————————
23)  maitreya narakindhī
  — Maitreya Narakindhi
  —— 慈悲的那拉金地啊!

* “maitreya”:“弥勒菩萨”的名号,这里的意思:“慈悲的”;也有人拼成 “maitrīya”,但实际上是错的。
————————
24)  darśiṇina paññāyamāna svāhā
  — Darshinina Paññayamana Swaha
  ——(为我显现吧!)哦,看到了,我清晰地看到了你!福智圆满!

* darśiṇina = darśana,refers to “auspicious sight, to see beautiful things, to receive a blessed sight of the deity” or “vision of truth”,“看见吉祥、美丽之物,看见真理,看见神并获得祝福”。
* “svāhā”:常用于咒语中一句话的结尾,表示“祝福、赐福”,可翻译成“福智圆满”、“善哉!善哉!”,等等;注意,这个词发音是 “司哇哈/苏哇哈”,不要念成“梭哈”。
* “paññāyamāna”:appearing; being clear or evident,“显现,变得清晰、明显”,也是巴利语。这个词想要听出来的确有点难度,但仔细听穆克纪的读音,这里 “pa”音拉得很长,后面似乎有 “n”的鼻音,而且还带一点拐弯,应该就是 “ñ”;视频中的字幕能给出 “pāyamāna”(也是巴利语),已经很不容易了,但却是“喝水”的意思,还是不对。古汉语注音给出的词 “bhayamana”,就更荒诞了,“bhaya” 是“恐惧”,“mana” 是“头脑、心”,“在心中感到恐惧”,那你干嘛还要念诵“大悲咒”、观想“观自在”呢?
————————
25)  siddhāya svāhā
  — Siddhaya Swaha
  ——(你是)成就者啊!福智圆满!

* “siddha”:成就者,获得“成就” (siddhi) 之人,这里指“圣观自在”。
————————
26)  mahā siddhāya svāhā
  — Maha Siddhaya Swaha
  ——(你是)大成就者啊!福智圆满!
————————
27)  siddha yogeśvaraya svāhā
  — Siddha Yogeshvaraya Swaha
  ——(你是)瑜伽成就者之王(成就瑜伽自在者)啊!福智圆满!

* yogeśvara = yoga + īśvara,瑜伽之王,瑜伽自在者。
————————
28)  narakindhī svāhā
  — Narakindhi Swaha
  —— 那拉金地啊!福智圆满!
————————
29)  maranārā svāhā
  — Maranara Swaha
  ——(你是)永生不朽啊!福智圆满!

* “maranārā”:不死、不朽的;“mara”:死亡,“nārā”:表示否定的后缀。
————————
30)  śira siṃha-mukhāya svāhā
  — Shira Simha-mukhaya Swaha
  ——(你是)具大狮头狮面(的吉祥成就)者啊!福智圆满!

* “śira”:头;“siṃha”:狮子;“mukha”:脸,嘴。
  — 这里是在描述“那拉金地”的形像,“狮子”的形像在佛教中使用很广,象征“吉祥成就”。
** 特别说明:有些资料给出的拼写 “śīrasam āmukhaya”,可能是根据古汉语发音反转过来的,中间有个“僧”字,就转成了 “sam”;但 “sam” 是“总和、一起”之意,跟“狮子”没半点关系。所以,根据古汉语注音来念咒语,你知道你念的是什么吗?
————————
31)  sarva mahā-āsiddhāya svāhā
  — Sarva Maha Aasiddhaya Swaha
  ——(你是)一切事业皆获得大成就者啊!吉祥福智圆满!

* “āsiddha”:Accomplished, effected, put under restraint,“完成的、成就的,拥有控制......力量的”;不要与 “asiddha” 搞混了,前面加短音 “a”是表示否定的,“asiddha” 的意思是“不完美、不成熟、不究竟的、未证悟的”,等等。所以,“āsiddha” 的简化形式写成了 “Aasiddha”。
————————
32)  cakra āsiddhāya svāhā
  — Chakra Aasiddhāya Swaha
  ——(你是)转法轮事业(即传播佛法)获得大成就者啊!吉祥福智圆满!

* “cakra”:轮子,这里指“法轮”;传播佛教、佛法,就叫“转法轮”。
————————
33)  padma-hastāya svāhā
— Padma-hastaya Swaha
——(你是)手持莲花者(具大智大悲者)啊!吉祥福智圆满!

* “padma”:莲花,在佛教中代表“智慧和慈悲”;“hasta”:手,手持、手拿。另外,“padma-hasta” 不一定就是手拿莲花,也可以指代一种手势——莲花手印。
** 特别说明:这句话有的版本根据古汉语发音写作 “padmaka siddhāya svāhā”,意思也差不多,“padmaka” 即 “padma”(复数);但根据穆克纪的读音,应该是上面的那句。
————————
34)  narakindhī vāgarāya svāhā
  — Narakindhi Vagaraya Swaha
  —— 那拉金地,你是大勇者、大圣人啊!吉祥福智圆满!

* “vāgara”:A sage, holy man, Pandit; a learned scholar; a brave man, hero;“勇者、英雄,大圣人,成就者,学者”。有些资料中拼成了 “vāgala”,也是错的。
————————
35)  mavari-saṅkhāraya svāhā
  — Mavari-sangkharaya Swaha
  ——(你是)超脱了一切积习和业力(行蕴)束缚的大自在者啊!吉祥福智圆满!

* “mavari/mavyari”:字面意思是“捆绑住敌人”,“mav/mavy”:捆绑、束缚,“ari”:敌人。
* “saṅkhāra”:又是巴利语,梵语中称为 “saṃskāra”,为五蕴之一的“行蕴”,这大概是佛教中最难解释的概念之一。一方面,“行”指的是“形成,复合,形成,制造”——形成事物(身体或精神)的力量和因素,形成的过程,以及形成的事物;它可以指由条件形成或塑造的任何事物,或者更具体地说,指的是头脑中的思想形态。另一方面,“行”还包括所有条件,即构成存在的所有属性之总和。对于个人而言,它包括了这个人以前的一切所做、所思、所想,以及由此产生所有结果。因此,“行”跟“业力” (karma) 直接关联,所以这里翻译成“一切积习和业力”。实际上,“行”所包含的范围更广,这里就不探讨了。

  【 4
————————
36)  namaḥ ratna-trayāya
  — Namah Ratna-trayaya
  —— 皈依礼敬三宝呀!
————————
37)  namaḥ āryāvalokiteśvaraya svāhā
  — Namah Arya Avalokiteshvaraya Swaha
  —— 向圣观自在顶礼致敬啊!吉祥福智圆满!
————————
38)  oṃ siddhyantu mantra-padāya svāhā
  — Om Siddhyantu Mantra-padāya Swaha
  —— Om,愿此真言偈颂(大悲咒)让我获得觉悟和成就!吉祥福智圆满!

* siddhyantu = siddhyanti,become successful,“获得成就(觉悟)”。
* “mantra-pada”:字面意思是“神圣的文字”,即“真言偈颂”,这里指“大悲咒”;“mantra”:咒语、真言;“pada”:韵律诗的章节,在佛教中称为“偈颂”。
————————
    ** 补充说明:整个《大悲咒》到此解释完毕。从上面的内容可以看出,念诵《大悲咒》的过程,就是一趟完整的“精神修行之旅”,从呼唤菩萨的名号,到观想菩萨的形象,再到赞叹菩萨的功德,最后恳求菩萨的指引和赐福,以期获得觉悟或成就。这种行文的流程和方式与“金刚萨埵”的百字长咒很相似,都是呼唤和观想“本尊”,并期望获得“本尊”的帮助和加持,以增强修行者的信心。这种 “sadhana” 式的修行方式在佛教后期的密教时期非常普遍,并且得到了大大强化,而《大悲咒》则可以视作这种修行方式的起点。换句话说,《大悲咒》可以算作是佛教从显教向密教发展的一个转折点,或者说是“分水岭”。
    <<< 回到顶部 <<<

[[Comment_cn]]
(一)梵文大悲咒说明(根据穆克纪教授念诵注音)
   【 ** 参考链接:https://www.jianshu.com/ p/ae975b82a56f
—— 梵文“大悲咒”的版本有很多,比较流行的有两个,一个是印度国际大学教授穆克纪 (Prof. Dr. Biswadeb Mukherjee) 的版本,一个是台湾果滨居士的版本。果滨居士有房山石刻版九十六句大悲咒完整念诵的 “mp3”,这和现今大多数人念的 “84句”大悲咒不太一样。房山石刻版一共 96句,是唐朝“不空大师”注解过的,据说是最完整的。】
    《大悲咒》又叫 “Nīlakaṇṭha DhāraṇNīlakaṇṭha” 被称为“青颈观音”。在“穆克纪版”(84句版)中都变成了 “Narakindhī”,或者 “Narakindhin”,其字面意思是“人马”,或者“半人半马之神”,这是不是该称为“马头观音”呢?上面说过,这个“半人半马”的神本来就是印度大神“毗湿奴” (Vishnu) 的化身之一,在“梵天”创世前找回了被恶魔偷走的《吠陀经》,因此他是“知识和智慧之神”。他后来被吸收进了佛教密教,称为“马头明王/观音”,其梵文名字 “Hayagrīva” 甚至改都没改,而这个 “Narakindhī” 会不会只是一个中间的过渡性称号呢?
    比较“穆克纪版”和“房山版”,可以发现差异非常之大,有超过 2/3 的内容都不一样,其中最典型的一个变化从第 5句就出现了,即称观自在菩萨是 “raṃ-dhava”,也就是说观自在“具有火的力量”。“火”,你当然可以理解为“智慧之火”,但佛教中以火来比喻智慧是密教时代以后的事。在印度宗教中,“火”往往指的是“神的愤怒、怒火”,因为“火”的毁灭性特征,所以“愤怒的神”往往具有更强大的力量,最典型的愤怒神就是“湿婆”(Shiva,或者他的前身 “Rudra”),还有女神“杜尔迦” (Durga)。与他们相比,佛教中只有慈眉善目的佛、菩萨,实在是有点太爆弱了。因此,这个 “raṃ-dhava” 实际上就是一个明显的信号,即说明佛教开始引进“忿怒相”的神,同时也意味着开启了密教化的新征程。
    果滨居士的“房山版”,是唐朝“不空大师”(唐密的代表人物)注解过的,应该保留了《大悲咒》比较早期的风貌。在其中,可以看到很多描绘性的语句,几乎活脱脱就是一幅 “Vishnu” 的画像,比如 “padma-nābha”(肚脐长莲花的人)、“varāha-mukh┓siṃha-mukhā”(野猪头、狮子头,而野猪 “Varāha” 和狮头人身的 “Narasiṃha”,都位列 “Vishnu” 的十大化身之列);然后,他手持了四种法器——“Padma”(莲花,代表智慧)、“Cakra”(“Vishnu” 的武器,代表维护宇宙的神圣力量)、“Śaṅkha”(螺贝,代表正法)和 “Lakuṭa”(权杖,代表神圣地位),这些器物都是 “Vishnu” 的特征(当然,莲花也可以是观音的)。另外,上面说的 “青颈 /Nīlakaṇṭha” 原本就是印度另一个大神 “湿婆” (Shiva) 的别名之一。接下来还有,他披着黑色羚羊皮披肩、身穿虎皮,这又是最厉害的女神 “杜尔迦” (Durga) 的装扮。可见,这个“观自在”已经集全了印度三大教派之“教主”的特征于一身,应该是个神挡杀神、佛挡杀佛的“厉害角色”。
    但为什么要把别家神的特征全部加到这个“观自在”身上呢?显然,这是因为佛教为了与这些印度教派争夺信众所致。大概是觉得这样做有点太过了,后来的 “84句版”的《大悲咒》已经去掉了上述的很多描述,只保留了 “青颈(半人半马)、狮子头、莲花、法轮” 这几个特征。但藏语版的“大悲咒”倒是与“房山版”比较接近,而且还多出不少句子。
    比较一下几个版本的差异,也是挺有意思的事,下面的“房山版”中句子后面带“*”的,都是 “84句版”没有的或差异很大的(我姑且把 “Nīlakaṇṭha” “Narakindhī” 视作等效)。可以看出,在不太长的一段时间内,咒语的内容变化竟然如此之大,着实令人吃惊。

(二)果滨居士的房山石刻版(参照“藏语版”略作修改)
  【 1
namo ratna-trayāya |
namaḥ āryāvalokiteśvaraya |
bodhisattvāya mahāsattvāya mahākāruṇikāya |
oṃ sarvabhayeṣu trānāṃ kāraya tasya/taśamin | *
namas-kṛtvā-imaṃ āryāvalokiteśvaraya tva | *
nīlakaṇṭha namaḥ hṛdayaṃ | *
āvarta yiṣyāmi: | *
sarvārtha sādhanāṃ subhaṃ | *
ājeyaṃ sarva bhūtānāṃ | *
bhava marga viśuddhakaṃ ||1|| *
  【 2
tadyathā: oṃ āloke | *
āloka-mati lokātikrānte | *(此处断句方式略作变化)
he he hāre | *
mahā bodhisattva |
smara smara hṛdayaṃ | *
kuru kuru karmaṃ |
saḍhaya saḍhaya | *
dhuru dhuru viyante | *
mahā viyante | *
dhara dhara dharīdreśvara |
cala cala amala vimala amala mūrte | *
ehyehi lokeśvara | *(此处断句方式略作变化,令后三句形式一致)
rāga viṣaṃ vināśaya | *
dveṣa viṣaṃ vināśaya | *
moha cala viṣaṃ vināśaya | *
huru huru mālā |
huru huru hāre | *
mahā padma-nābha | *(肚脐长莲花者,这个词一般特指 “Vishnu”)
sara-sara siri-siri suru-suru |
budhya budhya bodhaya bodhaya ||2||
  【 3
maitreya nīlakaṇṭha |
kāmasya darśanāṃ prahrādaya manāṃ svāhā | *
siddhāya svāhā |
mahā siddhāya svāhā |
siddha yogeśvaraya svāhā |
nīlakaṇṭhāya svāhā |
varāha-mukhāya svāhā | *(此处参照“藏语版”一句变两句,猪脸和狮脸分开并列)
śira siṃha-mukhāya svāhā |(野猪 “Varāha”,人狮 “Narasiṃha”,都是 “Vishnu” 的化身)
padma-hastāya svāhā |
cakra-yuddhāya svāhā | *
śaṅkha-śabdane bodhanāya svāhā | *
mahā lakuṭa-dhāraya svāhā | *(这四大法器都是 “Vishnu” 的,属于观音的只有莲花)
vama skandha diśasthita kṛṣṇa-jināya svāhā | *
vyāghra-carma nivasanāya svāhā ||3|| *
  【 4
namo ratna-trayāya |
namaḥ āryāvalokiteśvaraya svāhā |
oṃ siddhyaṅtu mantra-padāya svāhā ||4||

(三)“84句” 汉语版(网络版)
  南无(namo  ),
喝啰怛那哆啰夜耶(ratna - trayaya  ).
南无(namo  ),
阿唎耶(arya  ),
婆卢羯帝(valokite  ),
烁钵啰耶(svaraya  ).
菩提萨埵婆耶(bodhisattvaya  ).
摩诃萨埵婆耶(maha-sattvaya  ).
摩诃迦卢尼迦耶(maha-karunikaya  ).
唵(om  ),
萨皤啰罚曳(sarva raviye  ).
数怛那怛写(sudhanadasya  ).
南无悉(namas  ),
吉栗埵伊蒙(kritva imam  ).
阿唎耶(arya  ),
婆卢吉帝室佛啰愣驮婆(valokite - svara ramdhava  ).
南无(namo  ),
那啰谨墀 醯利(narakindhi hrih  ).
摩诃皤哆沙咩( mahavata - svame  ).
萨婆阿他豆输朋(sarva arthato subham  ).
阿逝孕(ajeyam  ),
萨婆萨哆(sarva satva  ).
那摩婆萨哆,那摩婆伽(namo vasata namo vaka  ),
摩罚特豆(mavitato  ).
怛侄他(tadyatha  ).
唵(om  ),
阿婆卢醯(avaloki  ),
卢迦帝(lokate  ),
迦罗帝(krante  ).
夷醯唎(ehrih  ),
摩诃菩提萨埵(maha-bodhisattva  ).
萨婆萨婆(sarva sarva  ),
摩啰摩啰(mala mala  ),
摩醯摩醯唎驮孕(mahima hrdayam  ).
俱卢俱卢羯蒙(kuru kuru karmam  ).
度卢度卢(dhuru dhuru  ),
罚阇耶帝(vijayate  ).
摩诃罚阇耶帝(maha-vijayate  ).
陀啰陀啰(dhara dhara  ),
地唎尼(dhirni  ),
室佛啰耶(svaraya  ).
遮啰遮啰(cala cala  ),
么么(mama  ),
罚摩啰(vimala  ),
穆帝隶(muktele  ).
伊醯伊醯(ehi ehi  ).
室那室那(cinta cinta  ).
阿啰参(arsam  ),
佛啰舍利(prasali  ).
罚沙罚参(visva visvam  ),
佛啰舍耶(prasaya  ).
呼嚧呼嚧摩啰(hulu hulu mala  ),
呼嚧呼嚧醯利(hulu hulu hrih  ).
娑啰娑啰(sara sara  ),
悉唎悉唎(siri siri  ),
苏嚧苏嚧(suru suru  ).
菩提夜菩提夜(bodhiya bodhiya  ).
菩驮夜菩驮夜(bodhaya bodhaya  ).
弥帝唎夜(maitreya  ),
那啰谨墀(narakindhi  ).
地利瑟尼那(dhrsnina  ),
波夜摩那(bhayamana  ),
娑婆诃(svaha  ).
悉陀夜(siddhaya  ),
娑婆诃(svaha  ).
摩诃悉陀夜(maha-siddhaya  ),
娑婆诃(svaha  ).
悉陀喻艺(siddhayoge  ),
室皤啰耶(svaraya  ),
娑婆诃(svaha  ).
悉啰僧阿穆佉耶(sira simha mukhaya  ),
娑婆诃(svaha  ).
娑婆(sarva  ),
摩诃阿悉陀夜(maha asiddhaya  ),
娑婆诃(svaha  ).
者吉啰(cakra  ),
阿悉陀夜(asiddhaya  ),
娑婆诃(svaha  ).
波陀摩羯(padmaka  ),
悉陀夜(siddhaya  ),
娑婆诃(svaha  ).
那啰谨墀皤伽啰耶(narakindhi vagaraya ),
娑婆诃(svaha  ).
摩婆利胜羯啰夜(mavarsankharaya  ),
娑婆诃(svaha  ).
南无喝啰怛那哆啰夜耶(namo ratna-trayaya  ).
南无(namo  ),
阿唎耶(arya  ),
婆嚧吉帝(valokite  ),
烁皤啰夜(svaraya  ),
娑婆诃(svaha  ).
唵(om  ),
悉殿都(sidhyantu  ),
漫多啰(mantra  ),
跋陀耶(padaya  ),
娑婆诃(svaha  ).
[[Related_songs]]
1)《大悲咒》(标准梵音,84句版)   🔊音頻試聽
——印度国际大学梵文教授穆克纪 (Prof. Dr. Biswadeb Mukherjee)
2)《Alabanza de los Mil Brazos de Avalokiteshvara》(千臂观音赞,藏音)
——Lama Dorje / “Mantra Mahakaruna (2016)”
3)《大悲咒》(汉语)
——齐豫 / “发现了勇气(唱经给你听之二安心)”
4)《大悲咒》(汉语)
——印能法师 / “佛说万物生”

<<< 回到顶部 <<<

<<< Index <<<